B 130-7 Dakṣiṇakālyayutākṣarīmantroddhāra
Manuscript culture infobox
Filmed in: B 130/7
Title: Dakṣiṇakālyayutākṣarīmantroddhāra
Dimensions: 18 x 7.5 cm x 105 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4820
Remarks:
Reel No. B 130/7
Inventory No. 15851
Title Dakṣiṇakālyayutākṣarī-Ugracaṇḍāyutākṣarī-mantroddhāra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 18.0 x 7.5 cm
Binding Hole
Folios 105
Lines per Folio 5
Foliation not mentioned
Date of Copying (NS) 871 (NS) 888
Place of Deposit NAK
Accession No. 5/4820
Manuscript Features
MS contains the text Dakṣiṇākālyayutākṣarī and Ugracaṇḍāyutākṣarī. It seems the Ugracaṇḍā may part of the Dakṣiṇakālisādhana.
Excerpts
Beginning
❖ oṃ namaḥ śrīdakṣiṇakālikāyai || ||
bhairavānanda (!) śrīśakti (!) śrīgaṇapatinātha (!) śrīpādukāṃ pūjayāmi namaḥ || ||
oṃ hrīṃ asya śrīmaddakṣiṇakālīdevyā ayutākṣaramahāmantrasya kālāgnibhairavarṣir atibṛhatī cchandaḥ śrīmaddakṣiṇakālīparamātmajyotiḥ paradevatā oṃ aiṃ krīṃ bījaṃ huṃ krīṃ svāhā śaktiḥ krāṃ kīlakaṃ parabrahma śrīmaddakṣiṇakālikāprasādadvārān (!) mama dharmmārthakāmamokṣārthe jape viniyogaḥ || || (exp. 11b: 1–12t1 )
End
paṭhanāt siddhidaṃ loke dhāraṇāt muktidaṃ śive |
ayutasyāsya deveśi varṇṇituṃ naiva śakyate ||
mahimānaṃ mahādevi jihvākoṭiśatair api |
idaṃ rahasyaṃ paramaṃ durggāyā maṃtram uttamaṃ ||
guhyaṃ gopyatamaṃ gopyaṃ gopanīyaṃ svayonivat || || (exp. +10t: 4–10b2)
Colophon
iti śrīvedasiddhāntatantre śrīdakṣIṇākālyāyutākṣarī (!) samāptā || || || ||
❖ brahmavāhāhigatavarṣe āṣāḍhasya śucau ca pakṣe
pūrṇātithau gurau ca vāre ayutārṇṇaṃ cākṛṣāt (!) tadā (exp. 72t3–72b2)
iti śrīdurggāstiraharyyāṃ (!) mahātantre durggāsarvvasve khaḍgaprastāre saṃgrāmavijayamantroddhāre ugracaṇḍā-ayutākṣarī saṃpūrṇṇaṃ (!) || ||
❖ samva[[t]] 888 āṣāḍhasu 3 śukravāra thva kuhnu saṃpūrṇṇaṃ || (exp. +10b: 3–5)
Microfilm Details
Reel No. B 130/7
Date of Filming 14-10-1971
Exposures 82+30=112
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 26-09-2007