B 130-7 Dakṣiṇakālyayutākṣarīmantroddhāra

Manuscript culture infobox

Filmed in: B 130/7
Title: Dakṣiṇakālyayutākṣarīmantroddhāra
Dimensions: 18 x 7.5 cm x 105 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4820
Remarks:

Reel No. B 130/7

Inventory No. 15851

Title Dakṣiṇakālyayutākṣarī-Ugracaṇḍāyutākṣarī-mantroddhāra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 18.0 x 7.5 cm

Binding Hole

Folios 105

Lines per Folio 5

Foliation not mentioned

Date of Copying (NS) 871 (NS) 888

Place of Deposit NAK

Accession No. 5/4820

Manuscript Features

MS contains the text Dakṣiṇākālyayutākṣarī and Ugracaṇḍāyutākṣarī. It seems the Ugracaṇḍā may part of the Dakṣiṇakālisādhana.

Excerpts

Beginning

❖ oṃ namaḥ śrīdakṣiṇakālikāyai ||    ||

bhairavānanda (!) śrīśakti (!) śrīgaṇapatinātha (!) śrīpādukāṃ pūjayāmi namaḥ ||    ||

oṃ hrīṃ asya śrīmaddakṣiṇakālīdevyā ayutākṣaramahāmantrasya kālāgnibhairavarṣir atibṛhatī cchandaḥ śrīmaddakṣiṇakālīparamātmajyotiḥ paradevatā oṃ aiṃ krīṃ bījaṃ huṃ krīṃ svāhā śaktiḥ krāṃ kīlakaṃ parabrahma śrīmaddakṣiṇakālikāprasādadvārān (!) mama dharmmārthakāmamokṣārthe jape viniyogaḥ ||    || (exp. 11b: 1–12t1 )

End

paṭhanāt siddhidaṃ loke dhāraṇāt muktidaṃ śive |
ayutasyāsya deveśi varṇṇituṃ naiva śakyate ||

mahimānaṃ mahādevi jihvākoṭiśatair api |
idaṃ rahasyaṃ paramaṃ durggāyā maṃtram uttamaṃ ||

guhyaṃ gopyatamaṃ gopyaṃ gopanīyaṃ svayonivat ||    || (exp. +10t: 4–10b2)

Colophon

iti śrīvedasiddhāntatantre śrīdakṣIṇākālyāyutākṣarī (!) samāptā ||    ||    ||    ||
❖ brahmavāhāhigatavarṣe āṣāḍhasya śucau ca pakṣe
pūrṇātithau gurau ca vāre ayutārṇṇaṃ cākṛṣāt (!) tadā (exp. 72t3–72b2)

iti śrīdurggāstiraharyyāṃ (!) mahātantre durggāsarvvasve khaḍgaprastāre saṃgrāmavijayamantroddhāre ugracaṇḍā-ayutākṣarī saṃpūrṇṇaṃ (!) ||    ||
❖ samva[[t]] 888 āṣāḍhasu 3 śukravāra thva kuhnu saṃpūrṇṇaṃ || (exp. +10b: 3–5)

Microfilm Details

Reel No. B 130/7

Date of Filming 14-10-1971

Exposures 82+30=112

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 26-09-2007